A 420-16 Muhūrtadarpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 420/16
Title: Muhūrtadarpaṇa
Dimensions: 23 x 9.6 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2781
Remarks:


Reel No. A 420-16 Inventory No. 44647

Title Muhūrttadarpaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian, Nepali paper

State complete

Size 24.0 x 10.0 cm

Folios 52

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation mu.rtta. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/2781

Manuscript Features

Excerpts

Beginning

śrīmaddhanumate namaḥ ||

tithyādikālāvayavasvarūpāṃ

jagatprasūtyādikahetubhūtāṃ ||

kāla(2)trayajñānavidhāyinīṃ tāṃ

vaṃde bhavādyām aha (!) śāstradevīṃ || 1 ||

buddhidaṃ vighnaharttāraṃ siddhi(3)daṃ pārvvatīsutaṃ ||

natvā lālamaṇi (!) brūte ramyaṃ mauhūrttadarppaṇaṃ || 2 ||

muninirmmitaśāstrebhyaḥ (4) sāram ādāya sṛjyate ||

phalaṃ graṃthavidāṃ prītyai bahvārthaṃ (!) svalpam uttamaṃ || 3 ||  ||

atha tithipari(5)bhāṣā ||   || 

tatra vaśiṣṭhasaṃhitāyāṃ ||  || (fol. 1v1–5)

End

pūrve dinārddhavāyavye āgneye (6) rddhe tu paścime ||

māhendre pūrvvarātry⟪e⟫arddhe paścime rddhe tu vāruṇāṃ ||

nimittā bhūtalekānāṃ (!) uktā ni(7)rghātabhūcalā,

śataṃ ṣaṣṭīdhi-----dre vāyavye ca śatadvayaṃ ||

āgneye vāruṇe kaṃpe śataṃ (śāśī(8)tikaṃ} viduḥ ||

yojanānāṃ ca sarvvatra gaṇanāṃ ca samaṃtataḥ ||

prathame ca divā savye yadi kaṃpati medinī || (52r1)⟨medinī  ||⟩ || (fol. 51v5–52r1)

Colophon

iti muhūr[[tta]]darppaṇe bhūkaṃpaphalaprakaraṇaṃ samāptaṃ śubham ||   || (fol. 52r1)

Microfilm Details

Reel No. A 420/16

Date of Filming 08-08-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 01-06-2006

Bibliography