A 420-16 Muhūrtadarpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 420/16
Title: Muhūrtadarpaṇa
Dimensions: 23 x 9.6 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2781
Remarks:
Reel No. A 420-16 Inventory No. 44647
Title Muhūrttadarpaṇa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian, Nepali paper
State complete
Size 24.0 x 10.0 cm
Folios 52
Lines per Folio 9–10
Foliation figures in the upper left-hand margin under the abbreviation mu.rtta. and in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/2781
Manuscript Features
Excerpts
Beginning
śrīmaddhanumate namaḥ ||
tithyādikālāvayavasvarūpāṃ
jagatprasūtyādikahetubhūtāṃ ||
kāla(2)trayajñānavidhāyinīṃ tāṃ
vaṃde bhavādyām aha (!) śāstradevīṃ || 1 ||
buddhidaṃ vighnaharttāraṃ siddhi(3)daṃ pārvvatīsutaṃ ||
natvā lālamaṇi (!) brūte ramyaṃ mauhūrttadarppaṇaṃ || 2 ||
muninirmmitaśāstrebhyaḥ (4) sāram ādāya sṛjyate ||
phalaṃ graṃthavidāṃ prītyai bahvārthaṃ (!) svalpam uttamaṃ || 3 || ||
atha tithipari(5)bhāṣā || ||
tatra vaśiṣṭhasaṃhitāyāṃ || || (fol. 1v1–5)
End
pūrve dinārddhavāyavye āgneye (6) rddhe tu paścime ||
māhendre pūrvvarātry⟪e⟫arddhe paścime rddhe tu vāruṇāṃ ||
nimittā bhūtalekānāṃ (!) uktā ni(7)rghātabhūcalā,
śataṃ ṣaṣṭīdhi-----dre vāyavye ca śatadvayaṃ ||
āgneye vāruṇe kaṃpe śataṃ (śāśī(8)tikaṃ} viduḥ ||
yojanānāṃ ca sarvvatra gaṇanāṃ ca samaṃtataḥ ||
prathame ca divā savye yadi kaṃpati medinī || (52r1)⟨medinī ||⟩ || (fol. 51v5–52r1)
Colophon
iti muhūr[[tta]]darppaṇe bhūkaṃpaphalaprakaraṇaṃ samāptaṃ śubham || || (fol. 52r1)
Microfilm Details
Reel No. A 420/16
Date of Filming 08-08-1972
Exposures 55
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 01-06-2006
Bibliography